Declension table of ?pavitravat

Deva

MasculineSingularDualPlural
Nominativepavitravān pavitravantau pavitravantaḥ
Vocativepavitravan pavitravantau pavitravantaḥ
Accusativepavitravantam pavitravantau pavitravataḥ
Instrumentalpavitravatā pavitravadbhyām pavitravadbhiḥ
Dativepavitravate pavitravadbhyām pavitravadbhyaḥ
Ablativepavitravataḥ pavitravadbhyām pavitravadbhyaḥ
Genitivepavitravataḥ pavitravatoḥ pavitravatām
Locativepavitravati pavitravatoḥ pavitravatsu

Compound pavitravat -

Adverb -pavitravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria