Declension table of ?pavitratva

Deva

NeuterSingularDualPlural
Nominativepavitratvam pavitratve pavitratvāni
Vocativepavitratva pavitratve pavitratvāni
Accusativepavitratvam pavitratve pavitratvāni
Instrumentalpavitratvena pavitratvābhyām pavitratvaiḥ
Dativepavitratvāya pavitratvābhyām pavitratvebhyaḥ
Ablativepavitratvāt pavitratvābhyām pavitratvebhyaḥ
Genitivepavitratvasya pavitratvayoḥ pavitratvānām
Locativepavitratve pavitratvayoḥ pavitratveṣu

Compound pavitratva -

Adverb -pavitratvam -pavitratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria