Declension table of ?pavitrarogaparihāraprayoga

Deva

MasculineSingularDualPlural
Nominativepavitrarogaparihāraprayogaḥ pavitrarogaparihāraprayogau pavitrarogaparihāraprayogāḥ
Vocativepavitrarogaparihāraprayoga pavitrarogaparihāraprayogau pavitrarogaparihāraprayogāḥ
Accusativepavitrarogaparihāraprayogam pavitrarogaparihāraprayogau pavitrarogaparihāraprayogān
Instrumentalpavitrarogaparihāraprayogeṇa pavitrarogaparihāraprayogābhyām pavitrarogaparihāraprayogaiḥ pavitrarogaparihāraprayogebhiḥ
Dativepavitrarogaparihāraprayogāya pavitrarogaparihāraprayogābhyām pavitrarogaparihāraprayogebhyaḥ
Ablativepavitrarogaparihāraprayogāt pavitrarogaparihāraprayogābhyām pavitrarogaparihāraprayogebhyaḥ
Genitivepavitrarogaparihāraprayogasya pavitrarogaparihāraprayogayoḥ pavitrarogaparihāraprayogāṇām
Locativepavitrarogaparihāraprayoge pavitrarogaparihāraprayogayoḥ pavitrarogaparihāraprayogeṣu

Compound pavitrarogaparihāraprayoga -

Adverb -pavitrarogaparihāraprayogam -pavitrarogaparihāraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria