Declension table of ?pavitrapūta

Deva

NeuterSingularDualPlural
Nominativepavitrapūtam pavitrapūte pavitrapūtāni
Vocativepavitrapūta pavitrapūte pavitrapūtāni
Accusativepavitrapūtam pavitrapūte pavitrapūtāni
Instrumentalpavitrapūtena pavitrapūtābhyām pavitrapūtaiḥ
Dativepavitrapūtāya pavitrapūtābhyām pavitrapūtebhyaḥ
Ablativepavitrapūtāt pavitrapūtābhyām pavitrapūtebhyaḥ
Genitivepavitrapūtasya pavitrapūtayoḥ pavitrapūtānām
Locativepavitrapūte pavitrapūtayoḥ pavitrapūteṣu

Compound pavitrapūta -

Adverb -pavitrapūtam -pavitrapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria