Declension table of ?pavitrapūta

Deva

MasculineSingularDualPlural
Nominativepavitrapūtaḥ pavitrapūtau pavitrapūtāḥ
Vocativepavitrapūta pavitrapūtau pavitrapūtāḥ
Accusativepavitrapūtam pavitrapūtau pavitrapūtān
Instrumentalpavitrapūtena pavitrapūtābhyām pavitrapūtaiḥ pavitrapūtebhiḥ
Dativepavitrapūtāya pavitrapūtābhyām pavitrapūtebhyaḥ
Ablativepavitrapūtāt pavitrapūtābhyām pavitrapūtebhyaḥ
Genitivepavitrapūtasya pavitrapūtayoḥ pavitrapūtānām
Locativepavitrapūte pavitrapūtayoḥ pavitrapūteṣu

Compound pavitrapūta -

Adverb -pavitrapūtam -pavitrapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria