Declension table of ?pavitrapati

Deva

MasculineSingularDualPlural
Nominativepavitrapatiḥ pavitrapatī pavitrapatayaḥ
Vocativepavitrapate pavitrapatī pavitrapatayaḥ
Accusativepavitrapatim pavitrapatī pavitrapatīn
Instrumentalpavitrapatinā pavitrapatibhyām pavitrapatibhiḥ
Dativepavitrapataye pavitrapatibhyām pavitrapatibhyaḥ
Ablativepavitrapateḥ pavitrapatibhyām pavitrapatibhyaḥ
Genitivepavitrapateḥ pavitrapatyoḥ pavitrapatīnām
Locativepavitrapatau pavitrapatyoḥ pavitrapatiṣu

Compound pavitrapati -

Adverb -pavitrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria