Declension table of ?pavitrakāma

Deva

NeuterSingularDualPlural
Nominativepavitrakāmam pavitrakāme pavitrakāmāṇi
Vocativepavitrakāma pavitrakāme pavitrakāmāṇi
Accusativepavitrakāmam pavitrakāme pavitrakāmāṇi
Instrumentalpavitrakāmeṇa pavitrakāmābhyām pavitrakāmaiḥ
Dativepavitrakāmāya pavitrakāmābhyām pavitrakāmebhyaḥ
Ablativepavitrakāmāt pavitrakāmābhyām pavitrakāmebhyaḥ
Genitivepavitrakāmasya pavitrakāmayoḥ pavitrakāmāṇām
Locativepavitrakāme pavitrakāmayoḥ pavitrakāmeṣu

Compound pavitrakāma -

Adverb -pavitrakāmam -pavitrakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria