Declension table of ?pavitrakāma

Deva

MasculineSingularDualPlural
Nominativepavitrakāmaḥ pavitrakāmau pavitrakāmāḥ
Vocativepavitrakāma pavitrakāmau pavitrakāmāḥ
Accusativepavitrakāmam pavitrakāmau pavitrakāmān
Instrumentalpavitrakāmeṇa pavitrakāmābhyām pavitrakāmaiḥ pavitrakāmebhiḥ
Dativepavitrakāmāya pavitrakāmābhyām pavitrakāmebhyaḥ
Ablativepavitrakāmāt pavitrakāmābhyām pavitrakāmebhyaḥ
Genitivepavitrakāmasya pavitrakāmayoḥ pavitrakāmāṇām
Locativepavitrakāme pavitrakāmayoḥ pavitrakāmeṣu

Compound pavitrakāma -

Adverb -pavitrakāmam -pavitrakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria