Declension table of ?pavitrārohaṇa

Deva

NeuterSingularDualPlural
Nominativepavitrārohaṇam pavitrārohaṇe pavitrārohaṇāni
Vocativepavitrārohaṇa pavitrārohaṇe pavitrārohaṇāni
Accusativepavitrārohaṇam pavitrārohaṇe pavitrārohaṇāni
Instrumentalpavitrārohaṇena pavitrārohaṇābhyām pavitrārohaṇaiḥ
Dativepavitrārohaṇāya pavitrārohaṇābhyām pavitrārohaṇebhyaḥ
Ablativepavitrārohaṇāt pavitrārohaṇābhyām pavitrārohaṇebhyaḥ
Genitivepavitrārohaṇasya pavitrārohaṇayoḥ pavitrārohaṇānām
Locativepavitrārohaṇe pavitrārohaṇayoḥ pavitrārohaṇeṣu

Compound pavitrārohaṇa -

Adverb -pavitrārohaṇam -pavitrārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria