Declension table of ?pavita

Deva

NeuterSingularDualPlural
Nominativepavitam pavite pavitāni
Vocativepavita pavite pavitāni
Accusativepavitam pavite pavitāni
Instrumentalpavitena pavitābhyām pavitaiḥ
Dativepavitāya pavitābhyām pavitebhyaḥ
Ablativepavitāt pavitābhyām pavitebhyaḥ
Genitivepavitasya pavitayoḥ pavitānām
Locativepavite pavitayoḥ paviteṣu

Compound pavita -

Adverb -pavitam -pavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria