Declension table of ?pavinda

Deva

MasculineSingularDualPlural
Nominativepavindaḥ pavindau pavindāḥ
Vocativepavinda pavindau pavindāḥ
Accusativepavindam pavindau pavindān
Instrumentalpavindena pavindābhyām pavindaiḥ pavindebhiḥ
Dativepavindāya pavindābhyām pavindebhyaḥ
Ablativepavindāt pavindābhyām pavindebhyaḥ
Genitivepavindasya pavindayoḥ pavindānām
Locativepavinde pavindayoḥ pavindeṣu

Compound pavinda -

Adverb -pavindam -pavindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria