Declension table of ?pavīnasa

Deva

MasculineSingularDualPlural
Nominativepavīnasaḥ pavīnasau pavīnasāḥ
Vocativepavīnasa pavīnasau pavīnasāḥ
Accusativepavīnasam pavīnasau pavīnasān
Instrumentalpavīnasena pavīnasābhyām pavīnasaiḥ pavīnasebhiḥ
Dativepavīnasāya pavīnasābhyām pavīnasebhyaḥ
Ablativepavīnasāt pavīnasābhyām pavīnasebhyaḥ
Genitivepavīnasasya pavīnasayoḥ pavīnasānām
Locativepavīnase pavīnasayoḥ pavīnaseṣu

Compound pavīnasa -

Adverb -pavīnasam -pavīnasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria