Declension table of ?pavanodbhrānta

Deva

NeuterSingularDualPlural
Nominativepavanodbhrāntam pavanodbhrānte pavanodbhrāntāni
Vocativepavanodbhrānta pavanodbhrānte pavanodbhrāntāni
Accusativepavanodbhrāntam pavanodbhrānte pavanodbhrāntāni
Instrumentalpavanodbhrāntena pavanodbhrāntābhyām pavanodbhrāntaiḥ
Dativepavanodbhrāntāya pavanodbhrāntābhyām pavanodbhrāntebhyaḥ
Ablativepavanodbhrāntāt pavanodbhrāntābhyām pavanodbhrāntebhyaḥ
Genitivepavanodbhrāntasya pavanodbhrāntayoḥ pavanodbhrāntānām
Locativepavanodbhrānte pavanodbhrāntayoḥ pavanodbhrānteṣu

Compound pavanodbhrānta -

Adverb -pavanodbhrāntam -pavanodbhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria