Declension table of ?pavanodbhrānta

Deva

MasculineSingularDualPlural
Nominativepavanodbhrāntaḥ pavanodbhrāntau pavanodbhrāntāḥ
Vocativepavanodbhrānta pavanodbhrāntau pavanodbhrāntāḥ
Accusativepavanodbhrāntam pavanodbhrāntau pavanodbhrāntān
Instrumentalpavanodbhrāntena pavanodbhrāntābhyām pavanodbhrāntaiḥ pavanodbhrāntebhiḥ
Dativepavanodbhrāntāya pavanodbhrāntābhyām pavanodbhrāntebhyaḥ
Ablativepavanodbhrāntāt pavanodbhrāntābhyām pavanodbhrāntebhyaḥ
Genitivepavanodbhrāntasya pavanodbhrāntayoḥ pavanodbhrāntānām
Locativepavanodbhrānte pavanodbhrāntayoḥ pavanodbhrānteṣu

Compound pavanodbhrānta -

Adverb -pavanodbhrāntam -pavanodbhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria