Declension table of ?pavanavyādhi

Deva

MasculineSingularDualPlural
Nominativepavanavyādhiḥ pavanavyādhī pavanavyādhayaḥ
Vocativepavanavyādhe pavanavyādhī pavanavyādhayaḥ
Accusativepavanavyādhim pavanavyādhī pavanavyādhīn
Instrumentalpavanavyādhinā pavanavyādhibhyām pavanavyādhibhiḥ
Dativepavanavyādhaye pavanavyādhibhyām pavanavyādhibhyaḥ
Ablativepavanavyādheḥ pavanavyādhibhyām pavanavyādhibhyaḥ
Genitivepavanavyādheḥ pavanavyādhyoḥ pavanavyādhīnām
Locativepavanavyādhau pavanavyādhyoḥ pavanavyādhiṣu

Compound pavanavyādhi -

Adverb -pavanavyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria