Declension table of ?pavanapadavī

Deva

FeminineSingularDualPlural
Nominativepavanapadavī pavanapadavyau pavanapadavyaḥ
Vocativepavanapadavi pavanapadavyau pavanapadavyaḥ
Accusativepavanapadavīm pavanapadavyau pavanapadavīḥ
Instrumentalpavanapadavyā pavanapadavībhyām pavanapadavībhiḥ
Dativepavanapadavyai pavanapadavībhyām pavanapadavībhyaḥ
Ablativepavanapadavyāḥ pavanapadavībhyām pavanapadavībhyaḥ
Genitivepavanapadavyāḥ pavanapadavyoḥ pavanapadavīnām
Locativepavanapadavyām pavanapadavyoḥ pavanapadavīṣu

Compound pavanapadavi - pavanapadavī -

Adverb -pavanapadavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria