Declension table of ?pavanapāvana

Deva

MasculineSingularDualPlural
Nominativepavanapāvanaḥ pavanapāvanau pavanapāvanāḥ
Vocativepavanapāvana pavanapāvanau pavanapāvanāḥ
Accusativepavanapāvanam pavanapāvanau pavanapāvanān
Instrumentalpavanapāvanena pavanapāvanābhyām pavanapāvanaiḥ pavanapāvanebhiḥ
Dativepavanapāvanāya pavanapāvanābhyām pavanapāvanebhyaḥ
Ablativepavanapāvanāt pavanapāvanābhyām pavanapāvanebhyaḥ
Genitivepavanapāvanasya pavanapāvanayoḥ pavanapāvanānām
Locativepavanapāvane pavanapāvanayoḥ pavanapāvaneṣu

Compound pavanapāvana -

Adverb -pavanapāvanam -pavanapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria