Declension table of ?pavanajava

Deva

MasculineSingularDualPlural
Nominativepavanajavaḥ pavanajavau pavanajavāḥ
Vocativepavanajava pavanajavau pavanajavāḥ
Accusativepavanajavam pavanajavau pavanajavān
Instrumentalpavanajavena pavanajavābhyām pavanajavaiḥ pavanajavebhiḥ
Dativepavanajavāya pavanajavābhyām pavanajavebhyaḥ
Ablativepavanajavāt pavanajavābhyām pavanajavebhyaḥ
Genitivepavanajavasya pavanajavayoḥ pavanajavānām
Locativepavanajave pavanajavayoḥ pavanajaveṣu

Compound pavanajava -

Adverb -pavanajavam -pavanajavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria