Declension table of ?pavanabhū

Deva

MasculineSingularDualPlural
Nominativepavanabhūḥ pavanabhuvau pavanabhuvaḥ
Vocativepavanabhūḥ pavanabhu pavanabhuvau pavanabhuvaḥ
Accusativepavanabhuvam pavanabhuvau pavanabhuvaḥ
Instrumentalpavanabhuvā pavanabhūbhyām pavanabhūbhiḥ
Dativepavanabhuvai pavanabhuve pavanabhūbhyām pavanabhūbhyaḥ
Ablativepavanabhuvāḥ pavanabhuvaḥ pavanabhūbhyām pavanabhūbhyaḥ
Genitivepavanabhuvāḥ pavanabhuvaḥ pavanabhuvoḥ pavanabhūnām pavanabhuvām
Locativepavanabhuvi pavanabhuvām pavanabhuvoḥ pavanabhūṣu

Compound pavanabhū -

Adverb -pavanabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria