Declension table of ?pavanāśin

Deva

MasculineSingularDualPlural
Nominativepavanāśī pavanāśinau pavanāśinaḥ
Vocativepavanāśin pavanāśinau pavanāśinaḥ
Accusativepavanāśinam pavanāśinau pavanāśinaḥ
Instrumentalpavanāśinā pavanāśibhyām pavanāśibhiḥ
Dativepavanāśine pavanāśibhyām pavanāśibhyaḥ
Ablativepavanāśinaḥ pavanāśibhyām pavanāśibhyaḥ
Genitivepavanāśinaḥ pavanāśinoḥ pavanāśinām
Locativepavanāśini pavanāśinoḥ pavanāśiṣu

Compound pavanāśi -

Adverb -pavanāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria