Declension table of ?pavanāśanāsa

Deva

MasculineSingularDualPlural
Nominativepavanāśanāsaḥ pavanāśanāsau pavanāśanāsāḥ
Vocativepavanāśanāsa pavanāśanāsau pavanāśanāsāḥ
Accusativepavanāśanāsam pavanāśanāsau pavanāśanāsān
Instrumentalpavanāśanāsena pavanāśanāsābhyām pavanāśanāsaiḥ pavanāśanāsebhiḥ
Dativepavanāśanāsāya pavanāśanāsābhyām pavanāśanāsebhyaḥ
Ablativepavanāśanāsāt pavanāśanāsābhyām pavanāśanāsebhyaḥ
Genitivepavanāśanāsasya pavanāśanāsayoḥ pavanāśanāsānām
Locativepavanāśanāse pavanāśanāsayoḥ pavanāśanāseṣu

Compound pavanāśanāsa -

Adverb -pavanāśanāsam -pavanāśanāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria