Declension table of ?pavanātmaja

Deva

MasculineSingularDualPlural
Nominativepavanātmajaḥ pavanātmajau pavanātmajāḥ
Vocativepavanātmaja pavanātmajau pavanātmajāḥ
Accusativepavanātmajam pavanātmajau pavanātmajān
Instrumentalpavanātmajena pavanātmajābhyām pavanātmajaiḥ pavanātmajebhiḥ
Dativepavanātmajāya pavanātmajābhyām pavanātmajebhyaḥ
Ablativepavanātmajāt pavanātmajābhyām pavanātmajebhyaḥ
Genitivepavanātmajasya pavanātmajayoḥ pavanātmajānām
Locativepavanātmaje pavanātmajayoḥ pavanātmajeṣu

Compound pavanātmaja -

Adverb -pavanātmajam -pavanātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria