Declension table of ?pavanāhata

Deva

MasculineSingularDualPlural
Nominativepavanāhataḥ pavanāhatau pavanāhatāḥ
Vocativepavanāhata pavanāhatau pavanāhatāḥ
Accusativepavanāhatam pavanāhatau pavanāhatān
Instrumentalpavanāhatena pavanāhatābhyām pavanāhataiḥ pavanāhatebhiḥ
Dativepavanāhatāya pavanāhatābhyām pavanāhatebhyaḥ
Ablativepavanāhatāt pavanāhatābhyām pavanāhatebhyaḥ
Genitivepavanāhatasya pavanāhatayoḥ pavanāhatānām
Locativepavanāhate pavanāhatayoḥ pavanāhateṣu

Compound pavanāhata -

Adverb -pavanāhatam -pavanāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria