Declension table of ?pavamānoktha

Deva

NeuterSingularDualPlural
Nominativepavamānoktham pavamānokthe pavamānokthāni
Vocativepavamānoktha pavamānokthe pavamānokthāni
Accusativepavamānoktham pavamānokthe pavamānokthāni
Instrumentalpavamānokthena pavamānokthābhyām pavamānokthaiḥ
Dativepavamānokthāya pavamānokthābhyām pavamānokthebhyaḥ
Ablativepavamānokthāt pavamānokthābhyām pavamānokthebhyaḥ
Genitivepavamānokthasya pavamānokthayoḥ pavamānokthānām
Locativepavamānokthe pavamānokthayoḥ pavamānoktheṣu

Compound pavamānoktha -

Adverb -pavamānoktham -pavamānokthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria