Declension table of ?pavamāneṣṭi

Deva

FeminineSingularDualPlural
Nominativepavamāneṣṭiḥ pavamāneṣṭī pavamāneṣṭayaḥ
Vocativepavamāneṣṭe pavamāneṣṭī pavamāneṣṭayaḥ
Accusativepavamāneṣṭim pavamāneṣṭī pavamāneṣṭīḥ
Instrumentalpavamāneṣṭyā pavamāneṣṭibhyām pavamāneṣṭibhiḥ
Dativepavamāneṣṭyai pavamāneṣṭaye pavamāneṣṭibhyām pavamāneṣṭibhyaḥ
Ablativepavamāneṣṭyāḥ pavamāneṣṭeḥ pavamāneṣṭibhyām pavamāneṣṭibhyaḥ
Genitivepavamāneṣṭyāḥ pavamāneṣṭeḥ pavamāneṣṭyoḥ pavamāneṣṭīnām
Locativepavamāneṣṭyām pavamāneṣṭau pavamāneṣṭyoḥ pavamāneṣṭiṣu

Compound pavamāneṣṭi -

Adverb -pavamāneṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria