Declension table of ?pavamānasūkta

Deva

NeuterSingularDualPlural
Nominativepavamānasūktam pavamānasūkte pavamānasūktāni
Vocativepavamānasūkta pavamānasūkte pavamānasūktāni
Accusativepavamānasūktam pavamānasūkte pavamānasūktāni
Instrumentalpavamānasūktena pavamānasūktābhyām pavamānasūktaiḥ
Dativepavamānasūktāya pavamānasūktābhyām pavamānasūktebhyaḥ
Ablativepavamānasūktāt pavamānasūktābhyām pavamānasūktebhyaḥ
Genitivepavamānasūktasya pavamānasūktayoḥ pavamānasūktānām
Locativepavamānasūkte pavamānasūktayoḥ pavamānasūkteṣu

Compound pavamānasūkta -

Adverb -pavamānasūktam -pavamānasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria