Declension table of ?pavamānapaddhati

Deva

FeminineSingularDualPlural
Nominativepavamānapaddhatiḥ pavamānapaddhatī pavamānapaddhatayaḥ
Vocativepavamānapaddhate pavamānapaddhatī pavamānapaddhatayaḥ
Accusativepavamānapaddhatim pavamānapaddhatī pavamānapaddhatīḥ
Instrumentalpavamānapaddhatyā pavamānapaddhatibhyām pavamānapaddhatibhiḥ
Dativepavamānapaddhatyai pavamānapaddhataye pavamānapaddhatibhyām pavamānapaddhatibhyaḥ
Ablativepavamānapaddhatyāḥ pavamānapaddhateḥ pavamānapaddhatibhyām pavamānapaddhatibhyaḥ
Genitivepavamānapaddhatyāḥ pavamānapaddhateḥ pavamānapaddhatyoḥ pavamānapaddhatīnām
Locativepavamānapaddhatyām pavamānapaddhatau pavamānapaddhatyoḥ pavamānapaddhatiṣu

Compound pavamānapaddhati -

Adverb -pavamānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria