Declension table of ?pavamānahomavidhi

Deva

MasculineSingularDualPlural
Nominativepavamānahomavidhiḥ pavamānahomavidhī pavamānahomavidhayaḥ
Vocativepavamānahomavidhe pavamānahomavidhī pavamānahomavidhayaḥ
Accusativepavamānahomavidhim pavamānahomavidhī pavamānahomavidhīn
Instrumentalpavamānahomavidhinā pavamānahomavidhibhyām pavamānahomavidhibhiḥ
Dativepavamānahomavidhaye pavamānahomavidhibhyām pavamānahomavidhibhyaḥ
Ablativepavamānahomavidheḥ pavamānahomavidhibhyām pavamānahomavidhibhyaḥ
Genitivepavamānahomavidheḥ pavamānahomavidhyoḥ pavamānahomavidhīnām
Locativepavamānahomavidhau pavamānahomavidhyoḥ pavamānahomavidhiṣu

Compound pavamānahomavidhi -

Adverb -pavamānahomavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria