Declension table of ?pavamānahomapaddhati

Deva

FeminineSingularDualPlural
Nominativepavamānahomapaddhatiḥ pavamānahomapaddhatī pavamānahomapaddhatayaḥ
Vocativepavamānahomapaddhate pavamānahomapaddhatī pavamānahomapaddhatayaḥ
Accusativepavamānahomapaddhatim pavamānahomapaddhatī pavamānahomapaddhatīḥ
Instrumentalpavamānahomapaddhatyā pavamānahomapaddhatibhyām pavamānahomapaddhatibhiḥ
Dativepavamānahomapaddhatyai pavamānahomapaddhataye pavamānahomapaddhatibhyām pavamānahomapaddhatibhyaḥ
Ablativepavamānahomapaddhatyāḥ pavamānahomapaddhateḥ pavamānahomapaddhatibhyām pavamānahomapaddhatibhyaḥ
Genitivepavamānahomapaddhatyāḥ pavamānahomapaddhateḥ pavamānahomapaddhatyoḥ pavamānahomapaddhatīnām
Locativepavamānahomapaddhatyām pavamānahomapaddhatau pavamānahomapaddhatyoḥ pavamānahomapaddhatiṣu

Compound pavamānahomapaddhati -

Adverb -pavamānahomapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria