Declension table of ?pavamānādhyāya

Deva

MasculineSingularDualPlural
Nominativepavamānādhyāyaḥ pavamānādhyāyau pavamānādhyāyāḥ
Vocativepavamānādhyāya pavamānādhyāyau pavamānādhyāyāḥ
Accusativepavamānādhyāyam pavamānādhyāyau pavamānādhyāyān
Instrumentalpavamānādhyāyena pavamānādhyāyābhyām pavamānādhyāyaiḥ pavamānādhyāyebhiḥ
Dativepavamānādhyāyāya pavamānādhyāyābhyām pavamānādhyāyebhyaḥ
Ablativepavamānādhyāyāt pavamānādhyāyābhyām pavamānādhyāyebhyaḥ
Genitivepavamānādhyāyasya pavamānādhyāyayoḥ pavamānādhyāyānām
Locativepavamānādhyāye pavamānādhyāyayoḥ pavamānādhyāyeṣu

Compound pavamānādhyāya -

Adverb -pavamānādhyāyam -pavamānādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria