Declension table of ?pauñjiṣṭha

Deva

MasculineSingularDualPlural
Nominativepauñjiṣṭhaḥ pauñjiṣṭhau pauñjiṣṭhāḥ
Vocativepauñjiṣṭha pauñjiṣṭhau pauñjiṣṭhāḥ
Accusativepauñjiṣṭham pauñjiṣṭhau pauñjiṣṭhān
Instrumentalpauñjiṣṭhena pauñjiṣṭhābhyām pauñjiṣṭhaiḥ pauñjiṣṭhebhiḥ
Dativepauñjiṣṭhāya pauñjiṣṭhābhyām pauñjiṣṭhebhyaḥ
Ablativepauñjiṣṭhāt pauñjiṣṭhābhyām pauñjiṣṭhebhyaḥ
Genitivepauñjiṣṭhasya pauñjiṣṭhayoḥ pauñjiṣṭhānām
Locativepauñjiṣṭhe pauñjiṣṭhayoḥ pauñjiṣṭheṣu

Compound pauñjiṣṭha -

Adverb -pauñjiṣṭham -pauñjiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria