Declension table of ?pautimāṣa

Deva

MasculineSingularDualPlural
Nominativepautimāṣaḥ pautimāṣau pautimāṣāḥ
Vocativepautimāṣa pautimāṣau pautimāṣāḥ
Accusativepautimāṣam pautimāṣau pautimāṣān
Instrumentalpautimāṣeṇa pautimāṣābhyām pautimāṣaiḥ pautimāṣebhiḥ
Dativepautimāṣāya pautimāṣābhyām pautimāṣebhyaḥ
Ablativepautimāṣāt pautimāṣābhyām pautimāṣebhyaḥ
Genitivepautimāṣasya pautimāṣayoḥ pautimāṣāṇām
Locativepautimāṣe pautimāṣayoḥ pautimāṣeṣu

Compound pautimāṣa -

Adverb -pautimāṣam -pautimāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria