Declension table of ?pautava

Deva

NeuterSingularDualPlural
Nominativepautavam pautave pautavāni
Vocativepautava pautave pautavāni
Accusativepautavam pautave pautavāni
Instrumentalpautavena pautavābhyām pautavaiḥ
Dativepautavāya pautavābhyām pautavebhyaḥ
Ablativepautavāt pautavābhyām pautavebhyaḥ
Genitivepautavasya pautavayoḥ pautavānām
Locativepautave pautavayoḥ pautaveṣu

Compound pautava -

Adverb -pautavam -pautavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria