Declension table of ?paurvaśāla

Deva

MasculineSingularDualPlural
Nominativepaurvaśālaḥ paurvaśālau paurvaśālāḥ
Vocativepaurvaśāla paurvaśālau paurvaśālāḥ
Accusativepaurvaśālam paurvaśālau paurvaśālān
Instrumentalpaurvaśālena paurvaśālābhyām paurvaśālaiḥ paurvaśālebhiḥ
Dativepaurvaśālāya paurvaśālābhyām paurvaśālebhyaḥ
Ablativepaurvaśālāt paurvaśālābhyām paurvaśālebhyaḥ
Genitivepaurvaśālasya paurvaśālayoḥ paurvaśālānām
Locativepaurvaśāle paurvaśālayoḥ paurvaśāleṣu

Compound paurvaśāla -

Adverb -paurvaśālam -paurvaśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria