Declension table of ?paurvavarṣika

Deva

NeuterSingularDualPlural
Nominativepaurvavarṣikam paurvavarṣike paurvavarṣikāṇi
Vocativepaurvavarṣika paurvavarṣike paurvavarṣikāṇi
Accusativepaurvavarṣikam paurvavarṣike paurvavarṣikāṇi
Instrumentalpaurvavarṣikeṇa paurvavarṣikābhyām paurvavarṣikaiḥ
Dativepaurvavarṣikāya paurvavarṣikābhyām paurvavarṣikebhyaḥ
Ablativepaurvavarṣikāt paurvavarṣikābhyām paurvavarṣikebhyaḥ
Genitivepaurvavarṣikasya paurvavarṣikayoḥ paurvavarṣikāṇām
Locativepaurvavarṣike paurvavarṣikayoḥ paurvavarṣikeṣu

Compound paurvavarṣika -

Adverb -paurvavarṣikam -paurvavarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria