Declension table of ?paurvanagareya

Deva

MasculineSingularDualPlural
Nominativepaurvanagareyaḥ paurvanagareyau paurvanagareyāḥ
Vocativepaurvanagareya paurvanagareyau paurvanagareyāḥ
Accusativepaurvanagareyam paurvanagareyau paurvanagareyān
Instrumentalpaurvanagareyeṇa paurvanagareyābhyām paurvanagareyaiḥ paurvanagareyebhiḥ
Dativepaurvanagareyāya paurvanagareyābhyām paurvanagareyebhyaḥ
Ablativepaurvanagareyāt paurvanagareyābhyām paurvanagareyebhyaḥ
Genitivepaurvanagareyasya paurvanagareyayoḥ paurvanagareyāṇām
Locativepaurvanagareye paurvanagareyayoḥ paurvanagareyeṣu

Compound paurvanagareya -

Adverb -paurvanagareyam -paurvanagareyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria