Declension table of paurvadehika

Deva

MasculineSingularDualPlural
Nominativepaurvadehikaḥ paurvadehikau paurvadehikāḥ
Vocativepaurvadehika paurvadehikau paurvadehikāḥ
Accusativepaurvadehikam paurvadehikau paurvadehikān
Instrumentalpaurvadehikena paurvadehikābhyām paurvadehikaiḥ paurvadehikebhiḥ
Dativepaurvadehikāya paurvadehikābhyām paurvadehikebhyaḥ
Ablativepaurvadehikāt paurvadehikābhyām paurvadehikebhyaḥ
Genitivepaurvadehikasya paurvadehikayoḥ paurvadehikānām
Locativepaurvadehike paurvadehikayoḥ paurvadehikeṣu

Compound paurvadehika -

Adverb -paurvadehikam -paurvadehikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria