Declension table of ?paurvārdhikā

Deva

FeminineSingularDualPlural
Nominativepaurvārdhikā paurvārdhike paurvārdhikāḥ
Vocativepaurvārdhike paurvārdhike paurvārdhikāḥ
Accusativepaurvārdhikām paurvārdhike paurvārdhikāḥ
Instrumentalpaurvārdhikayā paurvārdhikābhyām paurvārdhikābhiḥ
Dativepaurvārdhikāyai paurvārdhikābhyām paurvārdhikābhyaḥ
Ablativepaurvārdhikāyāḥ paurvārdhikābhyām paurvārdhikābhyaḥ
Genitivepaurvārdhikāyāḥ paurvārdhikayoḥ paurvārdhikānām
Locativepaurvārdhikāyām paurvārdhikayoḥ paurvārdhikāsu

Adverb -paurvārdhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria