Declension table of ?paurvārdhika

Deva

MasculineSingularDualPlural
Nominativepaurvārdhikaḥ paurvārdhikau paurvārdhikāḥ
Vocativepaurvārdhika paurvārdhikau paurvārdhikāḥ
Accusativepaurvārdhikam paurvārdhikau paurvārdhikān
Instrumentalpaurvārdhikena paurvārdhikābhyām paurvārdhikaiḥ paurvārdhikebhiḥ
Dativepaurvārdhikāya paurvārdhikābhyām paurvārdhikebhyaḥ
Ablativepaurvārdhikāt paurvārdhikābhyām paurvārdhikebhyaḥ
Genitivepaurvārdhikasya paurvārdhikayoḥ paurvārdhikānām
Locativepaurvārdhike paurvārdhikayoḥ paurvārdhikeṣu

Compound paurvārdhika -

Adverb -paurvārdhikam -paurvārdhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria