Declension table of ?paurvārdhaka

Deva

MasculineSingularDualPlural
Nominativepaurvārdhakaḥ paurvārdhakau paurvārdhakāḥ
Vocativepaurvārdhaka paurvārdhakau paurvārdhakāḥ
Accusativepaurvārdhakam paurvārdhakau paurvārdhakān
Instrumentalpaurvārdhakena paurvārdhakābhyām paurvārdhakaiḥ paurvārdhakebhiḥ
Dativepaurvārdhakāya paurvārdhakābhyām paurvārdhakebhyaḥ
Ablativepaurvārdhakāt paurvārdhakābhyām paurvārdhakebhyaḥ
Genitivepaurvārdhakasya paurvārdhakayoḥ paurvārdhakānām
Locativepaurvārdhake paurvārdhakayoḥ paurvārdhakeṣu

Compound paurvārdhaka -

Adverb -paurvārdhakam -paurvārdhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria