Declension table of ?paurvāhṇika

Deva

NeuterSingularDualPlural
Nominativepaurvāhṇikam paurvāhṇike paurvāhṇikāni
Vocativepaurvāhṇika paurvāhṇike paurvāhṇikāni
Accusativepaurvāhṇikam paurvāhṇike paurvāhṇikāni
Instrumentalpaurvāhṇikena paurvāhṇikābhyām paurvāhṇikaiḥ
Dativepaurvāhṇikāya paurvāhṇikābhyām paurvāhṇikebhyaḥ
Ablativepaurvāhṇikāt paurvāhṇikābhyām paurvāhṇikebhyaḥ
Genitivepaurvāhṇikasya paurvāhṇikayoḥ paurvāhṇikānām
Locativepaurvāhṇike paurvāhṇikayoḥ paurvāhṇikeṣu

Compound paurvāhṇika -

Adverb -paurvāhṇikam -paurvāhṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria