Declension table of ?pauruśiṣṭi

Deva

MasculineSingularDualPlural
Nominativepauruśiṣṭiḥ pauruśiṣṭī pauruśiṣṭayaḥ
Vocativepauruśiṣṭe pauruśiṣṭī pauruśiṣṭayaḥ
Accusativepauruśiṣṭim pauruśiṣṭī pauruśiṣṭīn
Instrumentalpauruśiṣṭinā pauruśiṣṭibhyām pauruśiṣṭibhiḥ
Dativepauruśiṣṭaye pauruśiṣṭibhyām pauruśiṣṭibhyaḥ
Ablativepauruśiṣṭeḥ pauruśiṣṭibhyām pauruśiṣṭibhyaḥ
Genitivepauruśiṣṭeḥ pauruśiṣṭyoḥ pauruśiṣṭīnām
Locativepauruśiṣṭau pauruśiṣṭyoḥ pauruśiṣṭiṣu

Compound pauruśiṣṭi -

Adverb -pauruśiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria