Declension table of ?paurukutsya

Deva

MasculineSingularDualPlural
Nominativepaurukutsyaḥ paurukutsyau paurukutsyāḥ
Vocativepaurukutsya paurukutsyau paurukutsyāḥ
Accusativepaurukutsyam paurukutsyau paurukutsyān
Instrumentalpaurukutsyena paurukutsyābhyām paurukutsyaiḥ paurukutsyebhiḥ
Dativepaurukutsyāya paurukutsyābhyām paurukutsyebhyaḥ
Ablativepaurukutsyāt paurukutsyābhyām paurukutsyebhyaḥ
Genitivepaurukutsyasya paurukutsyayoḥ paurukutsyānām
Locativepaurukutsye paurukutsyayoḥ paurukutsyeṣu

Compound paurukutsya -

Adverb -paurukutsyam -paurukutsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria