Declension table of ?pauruṣika

Deva

MasculineSingularDualPlural
Nominativepauruṣikaḥ pauruṣikau pauruṣikāḥ
Vocativepauruṣika pauruṣikau pauruṣikāḥ
Accusativepauruṣikam pauruṣikau pauruṣikān
Instrumentalpauruṣikeṇa pauruṣikābhyām pauruṣikaiḥ pauruṣikebhiḥ
Dativepauruṣikāya pauruṣikābhyām pauruṣikebhyaḥ
Ablativepauruṣikāt pauruṣikābhyām pauruṣikebhyaḥ
Genitivepauruṣikasya pauruṣikayoḥ pauruṣikāṇām
Locativepauruṣike pauruṣikayoḥ pauruṣikeṣu

Compound pauruṣika -

Adverb -pauruṣikam -pauruṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria