Declension table of pauruṣeyatva

Deva

NeuterSingularDualPlural
Nominativepauruṣeyatvam pauruṣeyatve pauruṣeyatvāni
Vocativepauruṣeyatva pauruṣeyatve pauruṣeyatvāni
Accusativepauruṣeyatvam pauruṣeyatve pauruṣeyatvāni
Instrumentalpauruṣeyatvena pauruṣeyatvābhyām pauruṣeyatvaiḥ
Dativepauruṣeyatvāya pauruṣeyatvābhyām pauruṣeyatvebhyaḥ
Ablativepauruṣeyatvāt pauruṣeyatvābhyām pauruṣeyatvebhyaḥ
Genitivepauruṣeyatvasya pauruṣeyatvayoḥ pauruṣeyatvānām
Locativepauruṣeyatve pauruṣeyatvayoḥ pauruṣeyatveṣu

Compound pauruṣeyatva -

Adverb -pauruṣeyatvam -pauruṣeyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria