Declension table of pauruṣeya

Deva

NeuterSingularDualPlural
Nominativepauruṣeyam pauruṣeye pauruṣeyāṇi
Vocativepauruṣeya pauruṣeye pauruṣeyāṇi
Accusativepauruṣeyam pauruṣeye pauruṣeyāṇi
Instrumentalpauruṣeyeṇa pauruṣeyābhyām pauruṣeyaiḥ
Dativepauruṣeyāya pauruṣeyābhyām pauruṣeyebhyaḥ
Ablativepauruṣeyāt pauruṣeyābhyām pauruṣeyebhyaḥ
Genitivepauruṣeyasya pauruṣeyayoḥ pauruṣeyāṇām
Locativepauruṣeye pauruṣeyayoḥ pauruṣeyeṣu

Compound pauruṣeya -

Adverb -pauruṣeyam -pauruṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria