Declension table of ?pauruṣavidhika

Deva

MasculineSingularDualPlural
Nominativepauruṣavidhikaḥ pauruṣavidhikau pauruṣavidhikāḥ
Vocativepauruṣavidhika pauruṣavidhikau pauruṣavidhikāḥ
Accusativepauruṣavidhikam pauruṣavidhikau pauruṣavidhikān
Instrumentalpauruṣavidhikena pauruṣavidhikābhyām pauruṣavidhikaiḥ pauruṣavidhikebhiḥ
Dativepauruṣavidhikāya pauruṣavidhikābhyām pauruṣavidhikebhyaḥ
Ablativepauruṣavidhikāt pauruṣavidhikābhyām pauruṣavidhikebhyaḥ
Genitivepauruṣavidhikasya pauruṣavidhikayoḥ pauruṣavidhikānām
Locativepauruṣavidhike pauruṣavidhikayoḥ pauruṣavidhikeṣu

Compound pauruṣavidhika -

Adverb -pauruṣavidhikam -pauruṣavidhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria