Declension table of ?pauruṣatva

Deva

NeuterSingularDualPlural
Nominativepauruṣatvam pauruṣatve pauruṣatvāni
Vocativepauruṣatva pauruṣatve pauruṣatvāni
Accusativepauruṣatvam pauruṣatve pauruṣatvāni
Instrumentalpauruṣatvena pauruṣatvābhyām pauruṣatvaiḥ
Dativepauruṣatvāya pauruṣatvābhyām pauruṣatvebhyaḥ
Ablativepauruṣatvāt pauruṣatvābhyām pauruṣatvebhyaḥ
Genitivepauruṣatvasya pauruṣatvayoḥ pauruṣatvānām
Locativepauruṣatve pauruṣatvayoḥ pauruṣatveṣu

Compound pauruṣatva -

Adverb -pauruṣatvam -pauruṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria