Declension table of ?paurodāśīyā

Deva

FeminineSingularDualPlural
Nominativepaurodāśīyā paurodāśīye paurodāśīyāḥ
Vocativepaurodāśīye paurodāśīye paurodāśīyāḥ
Accusativepaurodāśīyām paurodāśīye paurodāśīyāḥ
Instrumentalpaurodāśīyayā paurodāśīyābhyām paurodāśīyābhiḥ
Dativepaurodāśīyāyai paurodāśīyābhyām paurodāśīyābhyaḥ
Ablativepaurodāśīyāyāḥ paurodāśīyābhyām paurodāśīyābhyaḥ
Genitivepaurodāśīyāyāḥ paurodāśīyayoḥ paurodāśīyānām
Locativepaurodāśīyāyām paurodāśīyayoḥ paurodāśīyāsu

Adverb -paurodāśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria