Declension table of ?paurobhāgya

Deva

NeuterSingularDualPlural
Nominativepaurobhāgyam paurobhāgye paurobhāgyāṇi
Vocativepaurobhāgya paurobhāgye paurobhāgyāṇi
Accusativepaurobhāgyam paurobhāgye paurobhāgyāṇi
Instrumentalpaurobhāgyeṇa paurobhāgyābhyām paurobhāgyaiḥ
Dativepaurobhāgyāya paurobhāgyābhyām paurobhāgyebhyaḥ
Ablativepaurobhāgyāt paurobhāgyābhyām paurobhāgyebhyaḥ
Genitivepaurobhāgyasya paurobhāgyayoḥ paurobhāgyāṇām
Locativepaurobhāgye paurobhāgyayoḥ paurobhāgyeṣu

Compound paurobhāgya -

Adverb -paurobhāgyam -paurobhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria